Original

ततस्तद्दानवानीकं संप्रणेतारमच्युतम् ।रुद्रखड्गबलोद्धूतं प्रचचाल मुमोह च ॥ ५३ ॥

Segmented

ततस् तत् दानव-अनीकम् संप्रणेतारम् अच्युतम् रुद्र-खड्ग-बल-उद्धूतम् प्रचचाल मुमोह च

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तत् तद् pos=n,g=n,c=2,n=s
दानव दानव pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
संप्रणेतारम् सम्प्रणेतृ pos=n,g=m,c=2,n=s
अच्युतम् अच्युत pos=a,g=m,c=2,n=s
रुद्र रुद्र pos=n,comp=y
खड्ग खड्ग pos=n,comp=y
बल बल pos=n,comp=y
उद्धूतम् उद्धू pos=va,g=m,c=2,n=s,f=part
प्रचचाल प्रचल् pos=v,p=3,n=s,l=lit
मुमोह मुह् pos=v,p=3,n=s,l=lit
pos=i