Original

अश्मभिश्चाप्यवर्षन्त प्रदीप्तैश्च तथोल्मुकैः ।घोरैः प्रहरणैश्चान्यैः शितधारैरयोमुखैः ॥ ५२ ॥

Segmented

अश्मभिः च अपि अवर्षन्त प्रदीप्तैः च तथा उल्मुकैः घोरैः प्रहरणैः च अन्यैः शित-धारा अयोमुखैः

Analysis

Word Lemma Parse
अश्मभिः अश्मन् pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
अवर्षन्त वृष् pos=v,p=3,n=p,l=lan
प्रदीप्तैः प्रदीप् pos=va,g=n,c=3,n=p,f=part
pos=i
तथा तथा pos=i
उल्मुकैः उल्मुक pos=n,g=n,c=3,n=p
घोरैः घोर pos=a,g=n,c=3,n=p
प्रहरणैः प्रहरण pos=n,g=n,c=3,n=p
pos=i
अन्यैः अन्य pos=n,g=n,c=3,n=p
शित शा pos=va,comp=y,f=part
धारा धारा pos=n,g=m,c=3,n=p
अयोमुखैः अयोमुख pos=n,g=m,c=3,n=p