Original

तद्रूपधारिणं रुद्रं रौद्रकर्म चिकीर्षवः ।निशम्य दानवाः सर्वे हृष्टाः समभिदुद्रुवुः ॥ ५१ ॥

Segmented

तद् रूप-धारिणम् रुद्रम् रौद्र-कर्म चिकीर्षवः निशम्य दानवाः सर्वे हृष्टाः समभिदुद्रुवुः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
रूप रूप pos=n,comp=y
धारिणम् धारिन् pos=a,g=m,c=2,n=s
रुद्रम् रुद्र pos=n,g=m,c=2,n=s
रौद्र रौद्र pos=a,comp=y
कर्म कर्मन् pos=n,g=n,c=2,n=s
चिकीर्षवः चिकीर्षु pos=a,g=m,c=1,n=p
निशम्य निशामय् pos=vi
दानवाः दानव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
हृष्टाः हृष् pos=va,g=m,c=1,n=p,f=part
समभिदुद्रुवुः समभिद्रु pos=v,p=3,n=p,l=lit