Original

तस्य नादं विनदतो महाहासं च मुञ्चतः ।बभौ प्रतिभयं रूपं तदा रुद्रस्य भारत ॥ ५० ॥

Segmented

तस्य नादम् विनदतो महा-हासम् च मुञ्चतः बभौ प्रतिभयम् रूपम् तदा रुद्रस्य भारत

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
नादम् नाद pos=n,g=m,c=2,n=s
विनदतो विनद् pos=va,g=m,c=6,n=s,f=part
महा महत् pos=a,comp=y
हासम् हास pos=n,g=m,c=2,n=s
pos=i
मुञ्चतः मुच् pos=va,g=m,c=6,n=s,f=part
बभौ भा pos=v,p=3,n=s,l=lit
प्रतिभयम् प्रतिभय pos=a,g=n,c=1,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
तदा तदा pos=i
रुद्रस्य रुद्र pos=n,g=m,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s