Original

अत्र मे संशयश्चैव कौतूहलमतीव च ।किं स्वित्प्रहरणं श्रेष्ठं सर्वयुद्धेषु पार्थिव ॥ ५ ॥

Segmented

अत्र मे संशयः च एव कौतूहलम् अतीव च किम् स्वित् प्रहरणम् श्रेष्ठम् सर्व-युद्धेषु पार्थिव

Analysis

Word Lemma Parse
अत्र अत्र pos=i
मे मद् pos=n,g=,c=6,n=s
संशयः संशय pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
कौतूहलम् कौतूहल pos=n,g=n,c=1,n=s
अतीव अतीव pos=i
pos=i
किम् pos=n,g=n,c=1,n=s
स्वित् स्विद् pos=i
प्रहरणम् प्रहरण pos=n,g=n,c=1,n=s
श्रेष्ठम् श्रेष्ठ pos=a,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
युद्धेषु युद्ध pos=n,g=n,c=7,n=p
पार्थिव पार्थिव pos=n,g=m,c=8,n=s