Original

त्रिकूटं चर्म चोद्यम्य सविद्युतमिवाम्बुदम् ।चचार विविधान्मार्गान्महाबलपराक्रमः ।विधुन्वन्नसिमाकाशे दानवान्तचिकीर्षया ॥ ४९ ॥

Segmented

त्रि-कूटम् चर्म च उद्यत्य स विद्युतम् इव अम्बुदम् चचार विविधान् मार्गान् महा-बल-पराक्रमः विधुन्वन्न् असिम् आकाशे दानव-अन्त-चिकीर्षया

Analysis

Word Lemma Parse
त्रि त्रि pos=n,comp=y
कूटम् कूट pos=n,g=n,c=2,n=s
चर्म चर्मन् pos=n,g=n,c=2,n=s
pos=i
उद्यत्य उद्यम् pos=vi
pos=i
विद्युतम् विद्युत् pos=n,g=m,c=2,n=s
इव इव pos=i
अम्बुदम् अम्बुद pos=n,g=m,c=2,n=s
चचार चर् pos=v,p=3,n=s,l=lit
विविधान् विविध pos=a,g=m,c=2,n=p
मार्गान् मार्ग pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
बल बल pos=n,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
विधुन्वन्न् विधू pos=va,g=m,c=1,n=s,f=part
असिम् असि pos=n,g=m,c=2,n=s
आकाशे आकाश pos=n,g=n,c=7,n=s
दानव दानव pos=n,comp=y
अन्त अन्त pos=n,comp=y
चिकीर्षया चिकीर्षा pos=n,g=f,c=3,n=s