Original

बिभ्रत्कृष्णाजिनं वासो हेमप्रवरतारकम् ।नेत्रं चैकं ललाटेन भास्करप्रतिमं महत् ।शुशुभाते च विमले द्वे नेत्रे कृष्णपिङ्गले ॥ ४७ ॥

Segmented

बिभ्रत् कृष्णाजिनम् वासो हेम-प्रवर-तारकम् नेत्रम् च एकम् ललाटेन भास्कर-प्रतिमम् महत् शुशुभाते च विमले द्वे नेत्रे कृष्ण-पिङ्गले

Analysis

Word Lemma Parse
बिभ्रत् भृ pos=va,g=m,c=1,n=s,f=part
कृष्णाजिनम् कृष्णाजिन pos=n,g=n,c=2,n=s
वासो वासस् pos=n,g=n,c=2,n=s
हेम हेमन् pos=n,comp=y
प्रवर प्रवर pos=a,comp=y
तारकम् तारका pos=n,g=n,c=2,n=s
नेत्रम् नेत्र pos=n,g=n,c=2,n=s
pos=i
एकम् एक pos=n,g=n,c=2,n=s
ललाटेन ललाट pos=n,g=m,c=3,n=s
भास्कर भास्कर pos=n,comp=y
प्रतिमम् प्रतिमा pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
शुशुभाते शुशुभ् pos=v,p=3,n=d,l=lat
pos=i
विमले विमल pos=a,g=n,c=1,n=d
द्वे द्वि pos=n,g=n,c=1,n=d
नेत्रे नेत्र pos=n,g=n,c=1,n=d
कृष्ण कृष्ण pos=a,comp=y
पिङ्गले पिङ्गल pos=a,g=n,c=1,n=d