Original

चतुर्बाहुः स्पृशन्मूर्ध्ना भूस्थितोऽपि नभस्तलम् ।ऊर्ध्वदृष्टिर्महालिङ्गो मुखाज्ज्वालाः समुत्सृजन् ।विकुर्वन्बहुधा वर्णान्नीलपाण्डुरलोहितान् ॥ ४६ ॥

Segmented

चतुः-बाहुः स्पृशन् मूर्ध्ना भू-स्थितः ऽपि नभस्तलम् ऊर्ध्व-दृष्टिः महा-लिङ्गः मुखात् ज्वालाः समुत्सृजन् विकुर्वन् बहुधा वर्णान् नील-पाण्डुर-लोहितान्

Analysis

Word Lemma Parse
चतुः चतुर् pos=n,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
स्पृशन् स्पृश् pos=va,g=m,c=1,n=s,f=part
मूर्ध्ना मूर्धन् pos=n,g=m,c=3,n=s
भू भू pos=n,comp=y
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
नभस्तलम् नभस्तल pos=n,g=n,c=2,n=s
ऊर्ध्व ऊर्ध्व pos=a,comp=y
दृष्टिः दृष्टि pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
लिङ्गः लिङ्ग pos=n,g=m,c=1,n=s
मुखात् मुख pos=n,g=n,c=5,n=s
ज्वालाः ज्वाला pos=n,g=f,c=2,n=p
समुत्सृजन् समुत्सृज् pos=va,g=m,c=1,n=s,f=part
विकुर्वन् विकृ pos=va,g=m,c=1,n=s,f=part
बहुधा बहुधा pos=i
वर्णान् वर्ण pos=n,g=m,c=2,n=p
नील नील pos=a,comp=y
पाण्डुर पाण्डुर pos=a,comp=y
लोहितान् लोहित pos=a,g=m,c=2,n=p