Original

ततस्तं शितिकण्ठाय रुद्रायर्षभकेतवे ।ब्रह्मा ददावसिं दीप्तमधर्मप्रतिवारणम् ॥ ४४ ॥

Segmented

ततस् तम् शितिकण्ठाय रुद्राय ऋषभ-केतवे ब्रह्मा ददौ असिम् दीप्तम् अधर्म-प्रतिवारणम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
शितिकण्ठाय शितिकण्ठ pos=n,g=m,c=4,n=s
रुद्राय रुद्र pos=n,g=m,c=4,n=s
ऋषभ ऋषभ pos=n,comp=y
केतवे केतु pos=n,g=m,c=4,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
ददौ दा pos=v,p=3,n=s,l=lit
असिम् असि pos=n,g=m,c=2,n=s
दीप्तम् दीप् pos=va,g=m,c=2,n=s,f=part
अधर्म अधर्म pos=n,comp=y
प्रतिवारणम् प्रतिवारण pos=a,g=m,c=2,n=s