Original

ततस्तद्रूपमुत्सृज्य बभौ निस्त्रिंश एव सः ।विमलस्तीक्ष्णधारश्च कालान्तक इवोद्यतः ॥ ४३ ॥

Segmented

ततस् तत् रूपम् उत्सृज्य बभौ निस्त्रिंश एव सः विमलः तीक्ष्ण-धारः च काल-अन्तकः इव उद्यतः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तत् तद् pos=n,g=n,c=2,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
बभौ भा pos=v,p=3,n=s,l=lit
निस्त्रिंश निस्त्रिंश pos=n,g=m,c=1,n=s
एव एव pos=i
सः तद् pos=n,g=m,c=1,n=s
विमलः विमल pos=a,g=m,c=1,n=s
तीक्ष्ण तीक्ष्ण pos=a,comp=y
धारः धारा pos=n,g=m,c=1,n=s
pos=i
काल काल pos=n,comp=y
अन्तकः अन्तक pos=n,g=m,c=1,n=s
इव इव pos=i
उद्यतः उद्यम् pos=va,g=m,c=1,n=s,f=part