Original

मयैतच्चिन्तितं भूतमसिर्नामैष वीर्यवान् ।रक्षणार्थाय लोकस्य वधाय च सुरद्विषाम् ॥ ४२ ॥

Segmented

मया एतत् चिन्तितम् भूतम् असिः नाम एष वीर्यवान् रक्षण-अर्थाय लोकस्य वधाय च सुरद्विषाम्

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
चिन्तितम् चिन्तय् pos=va,g=n,c=1,n=s,f=part
भूतम् भूत pos=n,g=n,c=1,n=s
असिः असि pos=n,g=m,c=1,n=s
नाम नाम pos=i
एष एतद् pos=n,g=m,c=1,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
रक्षण रक्षण pos=n,comp=y
अर्थाय अर्थ pos=n,g=m,c=4,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
वधाय वध pos=n,g=m,c=4,n=s
pos=i
सुरद्विषाम् सुरद्विष् pos=n,g=m,c=6,n=p