Original

ततः सुतुमुलं दृष्ट्वा तदद्भुतमुपस्थितम् ।महर्षिसुरगन्धर्वानुवाचेदं पितामहः ॥ ४१ ॥

Segmented

ततः सु तुमुलम् दृष्ट्वा तद् अद्भुतम् उपस्थितम् महा-ऋषि-सुर-गन्धर्वान् उवाच इदम् पितामहः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सु सु pos=i
तुमुलम् तुमुल pos=a,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
तद् तद् pos=n,g=n,c=2,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=2,n=s
उपस्थितम् उपस्था pos=va,g=n,c=2,n=s,f=part
महा महत् pos=a,comp=y
ऋषि ऋषि pos=n,comp=y
सुर सुर pos=n,comp=y
गन्धर्वान् गन्धर्व pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
पितामहः पितामह pos=n,g=m,c=1,n=s