Original

शरासनधरांश्चैव गदाशक्तिधरांस्तथा ।एकः खड्गधरो वीरः समर्थः प्रतिबाधितुम् ॥ ४ ॥

Segmented

शरासन-धरान् च एव गदा-शक्ति-धरान् तथा एकः खड्ग-धरः वीरः समर्थः प्रतिबाधितुम्

Analysis

Word Lemma Parse
शरासन शरासन pos=n,comp=y
धरान् धर pos=a,g=m,c=2,n=p
pos=i
एव एव pos=i
गदा गदा pos=n,comp=y
शक्ति शक्ति pos=n,comp=y
धरान् धर pos=a,g=m,c=2,n=p
तथा तथा pos=i
एकः एक pos=n,g=m,c=1,n=s
खड्ग खड्ग pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
वीरः वीर pos=n,g=m,c=1,n=s
समर्थः समर्थ pos=a,g=m,c=1,n=s
प्रतिबाधितुम् प्रतिबाध् pos=vi