Original

नीलोत्पलसवर्णाभं तीक्ष्णदंष्ट्रं कृशोदरम् ।प्रांशु दुर्दर्शनं चैवाप्यतितेजस्तथैव च ॥ ३८ ॥

Segmented

नीलोत्पल-सवर्ण-आभम् तीक्ष्ण-दंष्ट्रम् कृश-उदरम् प्रांशु दुर्दर्शनम् च एव अपि अति तेजः तथा एव च

Analysis

Word Lemma Parse
नीलोत्पल नीलोत्पल pos=n,comp=y
सवर्ण सवर्ण pos=a,comp=y
आभम् आभ pos=a,g=n,c=1,n=s
तीक्ष्ण तीक्ष्ण pos=a,comp=y
दंष्ट्रम् दंष्ट्र pos=n,g=n,c=1,n=s
कृश कृश pos=a,comp=y
उदरम् उदर pos=n,g=n,c=1,n=s
प्रांशु प्रांशु pos=a,g=n,c=1,n=s
दुर्दर्शनम् दुर्दर्शन pos=a,g=n,c=1,n=s
pos=i
एव एव pos=i
अपि अपि pos=i
अति अति pos=i
तेजः तेजस् pos=n,g=n,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i