Original

चन्द्रमा विमलं व्योम यथाभ्युदिततारकम् ।विदार्याग्निं तथा भूतमुत्थितं श्रूयते ततः ॥ ३७ ॥

Segmented

चन्द्रमा विमलम् व्योम यथा अभ्युदि-तारकम् विदार्य अग्निम् तथा भूतम् उत्थितम् श्रूयते ततः

Analysis

Word Lemma Parse
चन्द्रमा चन्द्रमस् pos=n,g=m,c=1,n=s
विमलम् विमल pos=a,g=n,c=2,n=s
व्योम व्योमन् pos=n,g=n,c=2,n=s
यथा यथा pos=i
अभ्युदि अभ्युदि pos=va,comp=y,f=part
तारकम् तारका pos=n,g=n,c=2,n=s
विदार्य विदारय् pos=vi
अग्निम् अग्नि pos=n,g=m,c=2,n=s
तथा तथा pos=i
भूतम् भूत pos=n,g=n,c=1,n=s
उत्थितम् उत्था pos=va,g=n,c=1,n=s,f=part
श्रूयते श्रु pos=v,p=3,n=s,l=lat
ततः ततस् pos=i