Original

ततो वर्षसहस्रान्ते वितानमकरोत्प्रभुः ।विधिना कल्पदृष्टेन यथोक्तेनोपपादितम् ॥ ३३ ॥

Segmented

ततो वर्ष-सहस्र-अन्ते वितानम् अकरोत् प्रभुः विधिना कल्प-दृष्टेन यथा उक्तेन उपपादितम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
वर्ष वर्ष pos=n,comp=y
सहस्र सहस्र pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
वितानम् वितान pos=n,g=n,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
प्रभुः प्रभु pos=a,g=m,c=1,n=s
विधिना विधि pos=n,g=m,c=3,n=s
कल्प कल्प pos=n,comp=y
दृष्टेन दृश् pos=va,g=m,c=3,n=s,f=part
यथा यथा pos=i
उक्तेन वच् pos=va,g=m,c=3,n=s,f=part
उपपादितम् उपपादय् pos=va,g=n,c=2,n=s,f=part