Original

शतयोजनविस्तारे मणिमुक्ताचयाचिते ।तस्मिन्गिरिवरे पुत्र पुष्पितद्रुमकानने ।तस्थौ स विबुधश्रेष्ठो ब्रह्मा लोकार्थसिद्धये ॥ ३२ ॥

Segmented

शत-योजन-विस्तारे मणि-मुक्ता-चय-आचिते तस्मिन् गिरि-वरे पुत्र पुष्पित-द्रुम-कानने तस्थौ स विबुध-श्रेष्ठः ब्रह्मा लोक-अर्थ-सिद्धये

Analysis

Word Lemma Parse
शत शत pos=n,comp=y
योजन योजन pos=n,comp=y
विस्तारे विस्तार pos=n,g=n,c=7,n=s
मणि मणि pos=n,comp=y
मुक्ता मुक्ता pos=n,comp=y
चय चय pos=n,comp=y
आचिते आचि pos=va,g=n,c=7,n=s,f=part
तस्मिन् तद् pos=n,g=m,c=7,n=s
गिरि गिरि pos=n,comp=y
वरे वर pos=a,g=m,c=7,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
पुष्पित पुष्पित pos=a,comp=y
द्रुम द्रुम pos=n,comp=y
कानने कानन pos=n,g=m,c=7,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
विबुध विबुध pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
लोक लोक pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
सिद्धये सिद्धि pos=n,g=f,c=4,n=s