Original

न प्रियं नाप्यनुक्रोशं चक्रुर्भूतेषु भारत ।त्रीनुपायानतिक्रम्य दण्डेन रुरुधुः प्रजाः ।न जग्मुः संविदं तैश्च दर्पादसुरसत्तमाः ॥ ३० ॥

Segmented

न प्रियम् न अपि अनुक्रोशम् चक्रुः भूतेषु भारत त्रीन् उपायान् अतिक्रम्य दण्डेन रुरुधुः प्रजाः न जग्मुः संविदम् तैः च दर्पाद् असुर-सत्तमाः

Analysis

Word Lemma Parse
pos=i
प्रियम् प्रिय pos=a,g=n,c=2,n=s
pos=i
अपि अपि pos=i
अनुक्रोशम् अनुक्रोश pos=n,g=m,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
भूतेषु भूत pos=n,g=n,c=7,n=p
भारत भारत pos=n,g=m,c=8,n=s
त्रीन् त्रि pos=n,g=m,c=2,n=p
उपायान् उपाय pos=n,g=m,c=2,n=p
अतिक्रम्य अतिक्रम् pos=vi
दण्डेन दण्ड pos=n,g=m,c=3,n=s
रुरुधुः रुध् pos=v,p=3,n=p,l=lit
प्रजाः प्रजा pos=n,g=f,c=2,n=p
pos=i
जग्मुः गम् pos=v,p=3,n=p,l=lit
संविदम् संविद् pos=n,g=f,c=2,n=s
तैः तद् pos=n,g=m,c=3,n=p
pos=i
दर्पाद् दर्प pos=n,g=m,c=5,n=s
असुर असुर pos=n,comp=y
सत्तमाः सत्तम pos=a,g=m,c=1,n=p