Original

विशीर्णे कार्मुके राजन्प्रक्षीणेषु च वाजिषु ।खड्गेन शक्यते युद्धे साध्वात्मा परिरक्षितुम् ॥ ३ ॥

Segmented

विशीर्णे कार्मुके राजन् प्रक्षीणेषु च वाजिषु खड्गेन शक्यते युद्धे साधु आत्मा परिरक्षितुम्

Analysis

Word Lemma Parse
विशीर्णे विशृ pos=va,g=n,c=7,n=s,f=part
कार्मुके कार्मुक pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
प्रक्षीणेषु प्रक्षि pos=va,g=m,c=7,n=p,f=part
pos=i
वाजिषु वाजिन् pos=n,g=m,c=7,n=p
खड्गेन खड्ग pos=n,g=m,c=3,n=s
शक्यते शक् pos=v,p=3,n=s,l=lat
युद्धे युद्ध pos=n,g=n,c=7,n=s
साधु साधु pos=a,g=n,c=2,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
परिरक्षितुम् परिरक्ष् pos=vi