Original

सर्वे स्म तुल्यजातीया यथा देवास्तथा वयम् ।इत्येवं हेतुमास्थाय स्पर्धमानाः सुरर्षिभिः ॥ २९ ॥

Segmented

सर्वे स्म तुल्य-जातीयाः यथा देवाः तथा वयम् इति एवम् हेतुम् आस्थाय स्पर्धमानाः सुर-ऋषिभिः

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
स्म स्म pos=i
तुल्य तुल्य pos=a,comp=y
जातीयाः जातीय pos=a,g=m,c=1,n=p
यथा यथा pos=i
देवाः देव pos=n,g=m,c=1,n=p
तथा तथा pos=i
वयम् मद् pos=n,g=,c=1,n=p
इति इति pos=i
एवम् एवम् pos=i
हेतुम् हेतु pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
स्पर्धमानाः स्पृध् pos=va,g=m,c=1,n=p,f=part
सुर सुर pos=n,comp=y
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p