Original

एते चान्ये च बहवः सगणा दैत्यदानवाः ।धर्मसेतुमतिक्रम्य रेमिरेऽधर्मनिश्चयाः ॥ २८ ॥

Segmented

एते च अन्ये च बहवः स गणाः दैत्य-दानवाः धर्म-सेतुम् अतिक्रम्य रेमिरे अधर्म-निश्चयाः

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
बहवः बहु pos=a,g=m,c=1,n=p
pos=i
गणाः गण pos=n,g=m,c=1,n=p
दैत्य दैत्य pos=n,comp=y
दानवाः दानव pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
सेतुम् सेतु pos=n,g=m,c=2,n=s
अतिक्रम्य अतिक्रम् pos=vi
रेमिरे रम् pos=v,p=3,n=p,l=lit
अधर्म अधर्म pos=n,comp=y
निश्चयाः निश्चय pos=n,g=m,c=1,n=p