Original

हिरण्यकशिपुश्चैव हिरण्याक्षो विरोचनः ।शम्बरो विप्रचित्तिश्च प्रह्रादो नमुचिर्बलिः ॥ २७ ॥

Segmented

हिरण्यकशिपुः च एव हिरण्याक्षो विरोचनः शम्बरो विप्रचित्ति च प्रह्रादो नमुचिः बलिः

Analysis

Word Lemma Parse
हिरण्यकशिपुः हिरण्यकशिपु pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
हिरण्याक्षो हिरण्याक्ष pos=n,g=m,c=1,n=s
विरोचनः विरोचन pos=n,g=m,c=1,n=s
शम्बरो शम्बर pos=n,g=m,c=1,n=s
विप्रचित्ति विप्रचित्ति pos=n,g=m,c=1,n=s
pos=i
प्रह्रादो प्रह्राद pos=n,g=m,c=1,n=s
नमुचिः नमुचि pos=n,g=m,c=1,n=s
बलिः बलि pos=n,g=m,c=1,n=s