Original

दानवेन्द्रास्त्वतिक्रम्य तत्पितामहशासनम् ।धर्मस्यापचयं चक्रुः क्रोधलोभसमन्विताः ॥ २६ ॥

Segmented

दानव-इन्द्राः तु अतिक्रम्य तत् पितामह-शासनम् धर्मस्य अपचयम् चक्रुः क्रोध-लोभ-समन्विताः

Analysis

Word Lemma Parse
दानव दानव pos=n,comp=y
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
तु तु pos=i
अतिक्रम्य अतिक्रम् pos=vi
तत् तद् pos=n,g=n,c=2,n=s
पितामह पितामह pos=n,comp=y
शासनम् शासन pos=n,g=n,c=2,n=s
धर्मस्य धर्म pos=n,g=m,c=6,n=s
अपचयम् अपचय pos=n,g=m,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
क्रोध क्रोध pos=n,comp=y
लोभ लोभ pos=n,comp=y
समन्विताः समन्वित pos=a,g=m,c=1,n=p