Original

अकृष्टाश्चैव हंसाश्च ऋषयोऽथाग्नियोनिजाः ।वानप्रस्थाः पृश्नयश्च स्थिता ब्रह्मानुशासने ॥ २५ ॥

Segmented

अकृष्टाः च एव हंसाः च ऋषयो अथ अग्नि-योनि-जाः वानप्रस्थाः पृश्नि च स्थिता ब्रह्म-अनुशासने

Analysis

Word Lemma Parse
अकृष्टाः अकृष्ट pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
हंसाः हंस pos=n,g=m,c=1,n=p
pos=i
ऋषयो ऋषि pos=n,g=m,c=1,n=p
अथ अथ pos=i
अग्नि अग्नि pos=n,comp=y
योनि योनि pos=n,comp=y
जाः pos=a,g=m,c=1,n=p
वानप्रस्थाः वानप्रस्थ pos=n,g=m,c=1,n=p
पृश्नि पृश्नि pos=n,g=m,c=1,n=p
pos=i
स्थिता स्था pos=va,g=m,c=1,n=p,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
अनुशासने अनुशासन pos=n,g=n,c=7,n=s