Original

भृग्वत्र्यङ्गिरसः सिद्धाः काश्यपश्च तपोधनः ।वसिष्ठगौतमागस्त्यास्तथा नारदपर्वतौ ॥ २३ ॥

Segmented

भृगु-अत्रि-अङ्गिरसः सिद्धाः काश्यपः च तपोधनः वसिष्ठ-गौतम-अगस्त्याः तथा नारद-पर्वतौ

Analysis

Word Lemma Parse
भृगु भृगु pos=n,comp=y
अत्रि अत्रि pos=n,comp=y
अङ्गिरसः अङ्गिरस् pos=n,g=m,c=1,n=p
सिद्धाः सिद्ध pos=n,g=m,c=1,n=p
काश्यपः काश्यप pos=n,g=m,c=1,n=s
pos=i
तपोधनः तपोधन pos=a,g=m,c=1,n=s
वसिष्ठ वसिष्ठ pos=n,comp=y
गौतम गौतम pos=n,comp=y
अगस्त्याः अगस्त्य pos=n,g=m,c=1,n=p
तथा तथा pos=i
नारद नारद pos=n,comp=y
पर्वतौ पर्वत pos=n,g=m,c=1,n=d