Original

तस्मिन्धर्मे स्थिता देवाः सहाचार्यपुरोहिताः ।आदित्या वसवो रुद्राः ससाध्या मरुदश्विनः ॥ २२ ॥

Segmented

तस्मिन् धर्मे स्थिता देवाः सह आचार्य-पुरोहिताः आदित्या वसवो रुद्राः स साध्याः मरुत्-अश्विन्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
स्थिता स्था pos=va,g=m,c=1,n=p,f=part
देवाः देव pos=n,g=m,c=1,n=p
सह सह pos=i
आचार्य आचार्य pos=n,comp=y
पुरोहिताः पुरोहित pos=n,g=m,c=1,n=p
आदित्या आदित्य pos=n,g=m,c=1,n=p
वसवो वसु pos=n,g=m,c=1,n=p
रुद्राः रुद्र pos=n,g=m,c=1,n=p
pos=i
साध्याः साध्य pos=n,g=m,c=1,n=p
मरुत् मरुत् pos=n,comp=y
अश्विन् अश्विन् pos=n,g=m,c=1,n=p