Original

भूतसर्गमिमं कृत्वा सर्वलोकपितामहः ।शाश्वतं वेदपठितं धर्मं च युयुजे पुनः ॥ २१ ॥

Segmented

भूत-सर्गम् इमम् कृत्वा सर्व-लोक-पितामहः शाश्वतम् वेद-पठितम् धर्मम् च युयुजे पुनः

Analysis

Word Lemma Parse
भूत भूत pos=n,comp=y
सर्गम् सर्ग pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
पितामहः पितामह pos=n,g=m,c=1,n=s
शाश्वतम् शाश्वत pos=a,g=m,c=2,n=s
वेद वेद pos=n,comp=y
पठितम् पठ् pos=va,g=m,c=2,n=s,f=part
धर्मम् धर्म pos=n,g=m,c=2,n=s
pos=i
युयुजे युज् pos=v,p=3,n=s,l=lit
पुनः पुनर् pos=i