Original

औद्भिदाः स्वेदजाश्चैव अण्डजाश्च जरायुजाः ।जज्ञे तात तथा सर्वं जगत्स्थावरजङ्गमम् ॥ २० ॥

Segmented

औद्भिदाः स्वेद-जाः च एव अण्ड-जाः च जरायु-जाः जज्ञे तात तथा सर्वम् जगत् स्थावर-जंगमम्

Analysis

Word Lemma Parse
औद्भिदाः औद्भिद pos=a,g=m,c=1,n=p
स्वेद स्वेद pos=n,comp=y
जाः pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
अण्ड अण्ड pos=n,comp=y
जाः pos=a,g=m,c=1,n=p
pos=i
जरायु जरायु pos=n,comp=y
जाः pos=a,g=m,c=1,n=p
जज्ञे जन् pos=v,p=3,n=s,l=lit
तात तात pos=n,g=m,c=8,n=s
तथा तथा pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
जगत् जगन्त् pos=n,g=n,c=1,n=s
स्थावर स्थावर pos=a,comp=y
जंगमम् जङ्गम pos=a,g=n,c=1,n=s