Original

धनुः प्रहरणं श्रेष्ठमिति वादः पितामह ।मतस्तु मम धर्मज्ञ खड्ग एव सुसंशितः ॥ २ ॥

Segmented

धनुः प्रहरणम् श्रेष्ठम् इति वादः पितामह मतः तु मम धर्म-ज्ञ खड्ग एव सु संशितः

Analysis

Word Lemma Parse
धनुः धनुस् pos=n,g=n,c=1,n=s
प्रहरणम् प्रहरण pos=n,g=n,c=1,n=s
श्रेष्ठम् श्रेष्ठ pos=a,g=n,c=1,n=s
इति इति pos=i
वादः वाद pos=n,g=m,c=1,n=s
पितामह पितामह pos=n,g=m,c=8,n=s
मतः मन् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
मम मद् pos=n,g=,c=6,n=s
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
खड्ग खड्ग pos=n,g=m,c=1,n=s
एव एव pos=i
सु सु pos=i
संशितः संशा pos=va,g=m,c=1,n=s,f=part