Original

पतत्रिमृगमीनाश्च प्लवंगाश्च महोरगाः ।नानाकृतिबलाश्चान्ये जलक्षितिविचारिणः ॥ १९ ॥

Segmented

पतत्रिन्-मृग-मीनाः च प्लवंगाः च महा-उरगाः नाना आकृति-बलाः च अन्ये जल-क्षिति-विचारिन्

Analysis

Word Lemma Parse
पतत्रिन् पतत्रिन् pos=n,comp=y
मृग मृग pos=n,comp=y
मीनाः मीन pos=n,g=m,c=1,n=p
pos=i
प्लवंगाः प्लवंग pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
उरगाः उरग pos=n,g=m,c=1,n=p
नाना नाना pos=i
आकृति आकृति pos=n,comp=y
बलाः बल pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
जल जल pos=n,comp=y
क्षिति क्षिति pos=n,comp=y
विचारिन् विचारिन् pos=a,g=m,c=1,n=p