Original

प्राचेतसस्तथा दक्षः कन्याः षष्टिमजीजनत् ।ता वै ब्रह्मर्षयः सर्वाः प्रजार्थं प्रतिपेदिरे ॥ १७ ॥

Segmented

प्राचेतसः तथा दक्षः कन्याः षष्टिम् अजीजनत् ता वै ब्रह्मर्षयः सर्वाः प्रजा-अर्थम् प्रतिपेदिरे

Analysis

Word Lemma Parse
प्राचेतसः प्राचेतस pos=a,g=m,c=1,n=s
तथा तथा pos=i
दक्षः दक्ष pos=n,g=m,c=1,n=s
कन्याः कन्या pos=n,g=f,c=2,n=p
षष्टिम् षष्टि pos=n,g=f,c=2,n=s
अजीजनत् जन् pos=v,p=3,n=s,l=lun
ता तद् pos=n,g=f,c=2,n=p
वै वै pos=i
ब्रह्मर्षयः ब्रह्मर्षि pos=n,g=m,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=2,n=p
प्रजा प्रजा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
प्रतिपेदिरे प्रतिपद् pos=v,p=3,n=p,l=lit