Original

मरीचिमृषिमत्रिं च पुलस्त्यं पुलहं क्रतुम् ।वसिष्ठाङ्गिरसौ चोभौ रुद्रं च प्रभुमीश्वरम् ॥ १६ ॥

Segmented

मरीचिम् ऋषिम् अत्रिम् च पुलस्त्यम् पुलहम् क्रतुम् वसिष्ठ-अङ्गिरस् च उभौ रुद्रम् च प्रभुम् ईश्वरम्

Analysis

Word Lemma Parse
मरीचिम् मरीचि pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
अत्रिम् अत्रि pos=n,g=m,c=2,n=s
pos=i
पुलस्त्यम् पुलस्त्य pos=n,g=m,c=2,n=s
पुलहम् पुलह pos=n,g=m,c=2,n=s
क्रतुम् क्रतु pos=n,g=m,c=2,n=s
वसिष्ठ वसिष्ठ pos=n,comp=y
अङ्गिरस् अङ्गिरस् pos=n,g=m,c=2,n=d
pos=i
उभौ उभ् pos=n,g=m,c=2,n=d
रुद्रम् रुद्र pos=n,g=m,c=2,n=s
pos=i
प्रभुम् प्रभु pos=a,g=m,c=2,n=s
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s