Original

नभः सचन्द्रतारं च नक्षत्राणि ग्रहांस्तथा ।संवत्सरानहोरात्रानृतूनथ लवान्क्षणान् ॥ १४ ॥

Segmented

नभः स चन्द्र-तारम् च नक्षत्राणि ग्रहान् तथा संवत्सरान् अहः-रात्रान् ऋतून् अथ लवान् क्षणान्

Analysis

Word Lemma Parse
नभः नभस् pos=n,g=n,c=2,n=s
pos=i
चन्द्र चन्द्र pos=n,comp=y
तारम् तारा pos=n,g=n,c=2,n=s
pos=i
नक्षत्राणि नक्षत्र pos=n,g=n,c=2,n=p
ग्रहान् ग्रह pos=n,g=m,c=2,n=p
तथा तथा pos=i
संवत्सरान् संवत्सर pos=n,g=m,c=2,n=p
अहः अहर् pos=n,comp=y
रात्रान् रात्र pos=n,g=m,c=2,n=p
ऋतून् ऋतु pos=n,g=m,c=2,n=p
अथ अथ pos=i
लवान् लव pos=n,g=m,c=2,n=p
क्षणान् क्षण pos=n,g=m,c=2,n=p