Original

सोऽसृजद्वायुमग्निं च भास्करं चापि वीर्यवान् ।आकाशमसृजच्चोर्ध्वमधो भूमिं च नैरृतिम् ॥ १३ ॥

Segmented

सो ऽसृजद् वायुम् अग्निम् च भास्करम् च अपि वीर्यवान् आकाशम् असृजत् च ऊर्ध्वम् अधो भूमिम् च नैरृतिम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽसृजद् सृज् pos=v,p=3,n=s,l=lan
वायुम् वायु pos=n,g=m,c=2,n=s
अग्निम् अग्नि pos=n,g=m,c=2,n=s
pos=i
भास्करम् भास्कर pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
आकाशम् आकाश pos=n,g=n,c=2,n=s
असृजत् सृज् pos=v,p=3,n=s,l=lan
pos=i
ऊर्ध्वम् ऊर्ध्वम् pos=i
अधो अधस् pos=i
भूमिम् भूमि pos=n,g=f,c=2,n=s
pos=i
नैरृतिम् नैरृति pos=n,g=m,c=2,n=s