Original

तमःसंवृतमस्पर्शमतिगम्भीरदर्शनम् ।निःशब्दं चाप्रमेयं च तत्र जज्ञे पितामहः ॥ १२ ॥

Segmented

तमः-संवृतम् अस्पर्शम् अति गम्भीर-दर्शनम् निःशब्दम् च अप्रमेयम् च तत्र जज्ञे पितामहः

Analysis

Word Lemma Parse
तमः तमस् pos=n,comp=y
संवृतम् संवृ pos=va,g=n,c=1,n=s,f=part
अस्पर्शम् अस्पर्श pos=a,g=n,c=1,n=s
अति अति pos=i
गम्भीर गम्भीर pos=a,comp=y
दर्शनम् दर्शन pos=n,g=n,c=1,n=s
निःशब्दम् निःशब्द pos=a,g=n,c=1,n=s
pos=i
अप्रमेयम् अप्रमेय pos=a,g=n,c=1,n=s
pos=i
तत्र तत्र pos=i
जज्ञे जन् pos=v,p=3,n=s,l=lit
पितामहः पितामह pos=n,g=m,c=1,n=s