Original

वैशंपायन उवाच ।कथान्तरमथासाद्य खड्गयुद्धविशारदः ।नकुलः शरतल्पस्थमिदमाह पितामहम् ॥ १ ॥

Segmented

वैशंपायन उवाच कथा-अन्तरम् अथ आसाद्य खड्ग-युद्ध-विशारदः नकुलः शर-तल्प-स्थम् इदम् आह पितामहम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथा कथा pos=n,comp=y
अन्तरम् अन्तर pos=a,g=n,c=2,n=s
अथ अथ pos=i
आसाद्य आसादय् pos=vi
खड्ग खड्ग pos=n,comp=y
युद्ध युद्ध pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s
नकुलः नकुल pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
तल्प तल्प pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
पितामहम् पितामह pos=n,g=m,c=2,n=s