Original

एवं गते महाराज राज्यं प्रति जनाधिप ।हेतुमत्र प्रवक्ष्यामि तदिहैकमनाः शृणु ॥ ७ ॥

Segmented

एवम् गते महा-राज राज्यम् प्रति जनाधिप हेतुम् अत्र प्रवक्ष्यामि तद् इह एकमनाः शृणु

Analysis

Word Lemma Parse
एवम् एवम् pos=i
गते गम् pos=va,g=n,c=7,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
जनाधिप जनाधिप pos=n,g=m,c=8,n=s
हेतुम् हेतु pos=n,g=m,c=2,n=s
अत्र अत्र pos=i
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
तद् तद् pos=n,g=n,c=2,n=s
इह इह pos=i
एकमनाः एकमनस् pos=a,g=m,c=1,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot