Original

आगतिश्च गतिश्चैव लोकस्य विदिता तव ।आयत्यां च तदात्वे च न तेऽस्त्यविदितं प्रभो ॥ ६ ॥

Segmented

आगतिः च गतिः च एव लोकस्य विदिता तव आयत्याम् च तदात्वे च न ते अस्ति अविदितम् प्रभो

Analysis

Word Lemma Parse
आगतिः आगति pos=n,g=f,c=1,n=s
pos=i
गतिः गति pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
लोकस्य लोक pos=n,g=m,c=6,n=s
विदिता विद् pos=va,g=f,c=1,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
आयत्याम् आयति pos=n,g=f,c=7,n=s
pos=i
तदात्वे तदात्व pos=n,g=n,c=7,n=s
pos=i
pos=i
ते त्वद् pos=n,g=,c=6,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
अविदितम् अविदित pos=a,g=n,c=1,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s