Original

कथं हि राजा लोकस्य सर्वशास्त्रविशारदः ।मोहमापद्यते दैन्याद्यथा कुपुरुषस्तथा ॥ ५ ॥

Segmented

कथम् हि राजा लोकस्य सर्व-शास्त्र-विशारदः मोहम् आपद्यते दैन्याद् यथा कुपुरुषः तथा

Analysis

Word Lemma Parse
कथम् कथम् pos=i
हि हि pos=i
राजा राजन् pos=n,g=m,c=1,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
सर्व सर्व pos=n,comp=y
शास्त्र शास्त्र pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s
मोहम् मोह pos=n,g=m,c=2,n=s
आपद्यते आपद् pos=v,p=3,n=s,l=lat
दैन्याद् दैन्य pos=n,g=n,c=5,n=s
यथा यथा pos=i
कुपुरुषः कुपुरुष pos=n,g=m,c=1,n=s
तथा तथा pos=i