Original

भवतस्तु प्रमोहेन सर्वं संशयितं कृतम् ।विक्लवत्वं च नः प्राप्तमबलत्वं तथैव च ॥ ४ ॥

Segmented

भवतः तु प्रमोहेन सर्वम् संशयितम् कृतम् विक्लव-त्वम् च नः प्राप्तम् अबल-त्वम् तथा एव च

Analysis

Word Lemma Parse
भवतः भवत् pos=a,g=m,c=6,n=s
तु तु pos=i
प्रमोहेन प्रमोह pos=n,g=m,c=3,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
संशयितम् संशी pos=va,g=n,c=1,n=s,f=part
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
विक्लव विक्लव pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
pos=i
नः मद् pos=n,g=,c=6,n=p
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
अबल अबल pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i