Original

यजस्व वाजिमेधेन विधिवद्दक्षिणावता ।वयं ते किंकराः पार्थ वासुदेवश्च वीर्यवान् ॥ २६ ॥

Segmented

यजस्व वाजिमेधेन विधिवद् दक्षिणावता वयम् ते किंकराः पार्थ वासुदेवः च वीर्यवान्

Analysis

Word Lemma Parse
यजस्व यज् pos=v,p=2,n=s,l=lot
वाजिमेधेन वाजिमेध pos=n,g=m,c=3,n=s
विधिवद् विधिवत् pos=i
दक्षिणावता दक्षिणावत् pos=a,g=m,c=3,n=s
वयम् मद् pos=n,g=,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
किंकराः किंकर pos=n,g=m,c=1,n=p
पार्थ पार्थ pos=n,g=m,c=8,n=s
वासुदेवः वासुदेव pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s