Original

दिष्ट्या दुर्योधनः पापो निहतः सानुगो युधि ।द्रौपद्याः केशपक्षस्य दिष्ट्या त्वं पदवीं गतः ॥ २५ ॥

Segmented

दिष्ट्या दुर्योधनः पापो निहतः स अनुगः युधि द्रौपद्याः केश-पक्षस्य दिष्ट्या त्वम् पदवीम् गतः

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
पापो पाप pos=a,g=m,c=1,n=s
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
pos=i
अनुगः अनुग pos=a,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
द्रौपद्याः द्रौपदी pos=n,g=f,c=6,n=s
केश केश pos=n,comp=y
पक्षस्य पक्ष pos=n,g=m,c=6,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
पदवीम् पदवी pos=n,g=f,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part