Original

यत्र नास्ति शरैः कार्यं न मित्रैर्न च बन्धुभिः ।आत्मनैकेन योद्धव्यं तत्ते युद्धमुपस्थितम् ॥ २१ ॥

Segmented

यत्र न अस्ति शरैः कार्यम् न मित्रैः न च बन्धुभिः आत्मना एकेन योद्धव्यम् तत् ते युद्धम् उपस्थितम्

Analysis

Word Lemma Parse
यत्र यत्र pos=i
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
शरैः शर pos=n,g=m,c=3,n=p
कार्यम् कार्य pos=n,g=n,c=1,n=s
pos=i
मित्रैः मित्र pos=n,g=m,c=3,n=p
pos=i
pos=i
बन्धुभिः बन्धु pos=n,g=m,c=3,n=p
आत्मना आत्मन् pos=n,g=m,c=3,n=s
एकेन एक pos=n,g=m,c=3,n=s
योद्धव्यम् युध् pos=va,g=n,c=1,n=s,f=krtya
तत् तद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
उपस्थितम् उपस्था pos=va,g=n,c=1,n=s,f=part