Original

यच्च ते द्रोणभीष्माभ्यां युद्धमासीदरिंदम ।मनसैकेन ते युद्धमिदं घोरमुपस्थितम् ॥ २० ॥

Segmented

यत् च ते द्रोण-भीष्माभ्याम् युद्धम् आसीद् अरिंदम मनसा एकेन ते युद्धम् इदम् घोरम् उपस्थितम्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
द्रोण द्रोण pos=n,comp=y
भीष्माभ्याम् भीष्म pos=n,g=m,c=3,n=d
युद्धम् युद्ध pos=n,g=n,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
अरिंदम अरिंदम pos=a,g=m,c=8,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
एकेन एक pos=n,g=n,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
घोरम् घोर pos=a,g=n,c=1,n=s
उपस्थितम् उपस्था pos=va,g=n,c=1,n=s,f=part