Original

राजन्विदितधर्मोऽसि न तेऽस्त्यविदितं भुवि ।उपशिक्षाम ते वृत्तं सदैव न च शक्नुमः ॥ २ ॥

Segmented

राजन् विदित-धर्मः ऽसि न ते अस्ति अविदितम् भुवि उपशिक्षाम ते वृत्तम् सदा एव न च शक्नुमः

Analysis

Word Lemma Parse
राजन् राजन् pos=n,g=m,c=8,n=s
विदित विद् pos=va,comp=y,f=part
धर्मः धर्म pos=n,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
pos=i
ते त्वद् pos=n,g=,c=6,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
अविदितम् अविदित pos=a,g=n,c=1,n=s
भुवि भू pos=n,g=f,c=7,n=s
उपशिक्षाम उपशिक्ष् pos=v,p=1,n=p,l=lot
ते त्वद् pos=n,g=,c=6,n=s
वृत्तम् वृत्त pos=n,g=n,c=2,n=s
सदा सदा pos=i
एव एव pos=i
pos=i
pos=i
शक्नुमः शक् pos=v,p=1,n=p,l=lat