Original

जटासुरात्परिक्लेशं चित्रसेनेन चाहवम् ।सैन्धवाच्च परिक्लेशं कथं विस्मृतवानसि ।पुनरज्ञातचर्यायां कीचकेन पदा वधम् ॥ १९ ॥

Segmented

जटासुरात् परिक्लेशम् चित्रसेनेन च आहवम् सैन्धवात् च परिक्लेशम् कथम् विस्मृतवान् असि पुनः अज्ञात-चर्यायाम् कीचकेन पदा वधम्

Analysis

Word Lemma Parse
जटासुरात् जटासुर pos=n,g=m,c=5,n=s
परिक्लेशम् परिक्लेश pos=n,g=m,c=2,n=s
चित्रसेनेन चित्रसेन pos=n,g=m,c=3,n=s
pos=i
आहवम् आहव pos=n,g=m,c=2,n=s
सैन्धवात् सैन्धव pos=n,g=m,c=5,n=s
pos=i
परिक्लेशम् परिक्लेश pos=n,g=m,c=2,n=s
कथम् कथम् pos=i
विस्मृतवान् विस्मृ pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
पुनः पुनर् pos=i
अज्ञात अज्ञात pos=a,comp=y
चर्यायाम् चर्या pos=n,g=f,c=7,n=s
कीचकेन कीचक pos=n,g=m,c=3,n=s
पदा पद् pos=n,g=m,c=3,n=s
वधम् वध pos=n,g=m,c=2,n=s