Original

प्रव्राजनं च नगरादजिनैश्च निवासनम् ।महारण्यनिवासश्च न तस्य स्मर्तुमर्हसि ॥ १८ ॥

Segmented

प्रव्राजनम् च नगराद् अजिनैः च निवासनम् महा-अरण्य-निवासः च न तस्य स्मर्तुम् अर्हसि

Analysis

Word Lemma Parse
प्रव्राजनम् प्रव्राजन pos=n,g=n,c=1,n=s
pos=i
नगराद् नगर pos=n,g=n,c=5,n=s
अजिनैः अजिन pos=n,g=n,c=3,n=p
pos=i
निवासनम् निवासन pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
अरण्य अरण्य pos=n,comp=y
निवासः निवास pos=n,g=m,c=1,n=s
pos=i
pos=i
तस्य तद् pos=n,g=n,c=6,n=s
स्मर्तुम् स्मृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat