Original

दृष्ट्वा सभागतां कृष्णामेकवस्त्रां रजस्वलाम् ।मिषतां पाण्डुपुत्राणां न तस्य स्मर्तुमर्हसि ॥ १७ ॥

Segmented

दृष्ट्वा सभ-गताम् कृष्णाम् एक-वस्त्राम् रजस्वलाम् मिषताम् पाण्डु-पुत्राणाम् न तस्य स्मर्तुम् अर्हसि

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
सभ सभा pos=n,comp=y
गताम् गम् pos=va,g=f,c=2,n=s,f=part
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
एक एक pos=n,comp=y
वस्त्राम् वस्त्र pos=n,g=f,c=2,n=s
रजस्वलाम् रजस्वला pos=n,g=f,c=2,n=s
मिषताम् मिष् pos=va,g=m,c=6,n=p,f=part
पाण्डु पाण्डु pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
pos=i
तस्य तद् pos=n,g=n,c=6,n=s
स्मर्तुम् स्मृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat