Original

स त्वं न दुःखी दुःखस्य न सुखी च सुखस्य च ।न दुःखी सुखजातस्य न सुखी दुःखजस्य वा ॥ १५ ॥

Segmented

स त्वम् न दुःखी दुःखस्य न सुखी च सुखस्य च न दुःखी सुख-जातस्य न सुखी दुःख-जस्य वा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
दुःखी दुःखिन् pos=a,g=m,c=1,n=s
दुःखस्य दुःख pos=n,g=n,c=6,n=s
pos=i
सुखी सुखिन् pos=a,g=m,c=1,n=s
pos=i
सुखस्य सुख pos=n,g=n,c=6,n=s
pos=i
pos=i
दुःखी दुःखिन् pos=a,g=m,c=1,n=s
सुख सुख pos=n,comp=y
जातस्य जन् pos=va,g=n,c=6,n=s,f=part
pos=i
सुखी सुखिन् pos=a,g=m,c=1,n=s
दुःख दुःख pos=n,comp=y
जस्य pos=a,g=n,c=6,n=s
वा वा pos=i