Original

सत्त्वं रजस्तमश्चैव मानसाः स्युस्त्रयो गुणाः ।हर्षेण बाध्यते शोको हर्षः शोकेन बाध्यते ॥ १३ ॥

Segmented

सत्त्वम् रजः तमः च एव मानसाः स्युः त्रयः गुणाः हर्षेण बाध्यते शोको हर्षः शोकेन बाध्यते

Analysis

Word Lemma Parse
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
रजः रजस् pos=n,g=n,c=1,n=s
तमः तमस् pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
मानसाः मानस pos=a,g=m,c=1,n=p
स्युः अस् pos=v,p=3,n=p,l=vidhilin
त्रयः त्रि pos=n,g=m,c=1,n=p
गुणाः गुण pos=n,g=m,c=1,n=p
हर्षेण हर्ष pos=n,g=m,c=3,n=s
बाध्यते बाध् pos=v,p=3,n=s,l=lat
शोको शोक pos=n,g=m,c=1,n=s
हर्षः हर्ष pos=n,g=m,c=1,n=s
शोकेन शोक pos=n,g=m,c=3,n=s
बाध्यते बाध् pos=v,p=3,n=s,l=lat